Original

पुष्णाति यस्त्वया पोष्यं तुभ्यमेव ददाति सः कुटुम्बजीविनं लव्ध्वा न हृष्यसि प्रकुप्यसि ॥

Segmented

पुष्णाति यः त्वया पोष्यम् ते एव ददाति सः कुटुम्ब-जीविनम् लब्ध्वा न हृष्यसि प्रकुप्यसि

Analysis

Word Lemma Parse
पुष्णाति पुष् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पोष्यम् पुष् pos=va,g=n,c=2,n=s,f=krtya
ते त्वद् pos=n,g=,c=4,n=s
एव एव pos=i
ददाति दा pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s
कुटुम्ब कुटुम्ब pos=n,comp=y
जीविनम् जीविन् pos=a,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
pos=i
हृष्यसि हृष् pos=v,p=2,n=s,l=lat
प्रकुप्यसि प्रकुप् pos=v,p=2,n=s,l=lat