Original

त्रैलोक्यपूज्यं बुद्धत्वं सत्त्वानां किन्न वाञ्छसि सत्कारमित्वरं दृष्ट्वा तेषां किं परिदह्यसे ॥

Segmented

त्रैलोक्य-पूज्यम् बुद्धत्वम् सत्त्वानाम् किम् न वाञ्छसि सत्कारम् इत्वरम् दृष्ट्वा तेषाम् किम् परिदह्यसे

Analysis

Word Lemma Parse
त्रैलोक्य त्रैलोक्य pos=n,comp=y
पूज्यम् पूजय् pos=va,g=n,c=2,n=s,f=krtya
बुद्धत्वम् बुद्धत्व pos=n,g=n,c=2,n=s
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
किम् pos=n,g=n,c=2,n=s
pos=i
वाञ्छसि वाञ्छ् pos=v,p=2,n=s,l=lat
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
इत्वरम् इत्वर pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
किम् pos=n,g=n,c=1,n=s
परिदह्यसे परिदह् pos=v,p=2,n=s,l=lat