Original

बोधिचित्तं समुत्पाद्य सर्वसत्त्वसुखेच्छया स्वयं लब्धसुखेष्वद्य कस्मात्सत्त्वेषु कुप्यसि ॥

Segmented

बोधि-चित्तम् समुत्पाद्य सर्व-सत्त्व-सुख-इच्छया स्वयम् लब्ध-सुखेषु अद्य कस्मात् सत्त्वेषु कुप्यसि

Analysis

Word Lemma Parse
बोधि बोधि pos=n,comp=y
चित्तम् चित्त pos=n,g=n,c=2,n=s
समुत्पाद्य समुत्पादय् pos=vi
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
सुख सुख pos=n,comp=y
इच्छया इच्छा pos=n,g=f,c=3,n=s
स्वयम् स्वयम् pos=i
लब्ध लभ् pos=va,comp=y,f=part
सुखेषु सुख pos=n,g=n,c=7,n=p
अद्य अद्य pos=i
कस्मात् pos=n,g=n,c=5,n=s
सत्त्वेषु सत्त्व pos=n,g=m,c=7,n=p
कुप्यसि कुप् pos=v,p=2,n=s,l=lat