Original

तस्यैव सुखमित्येवं तवेदं यदि न प्रियम् भृतिदानादिविरतेर् दृष्टादृष्टं हतं भवेत् ॥

Segmented

तस्य एव सुखम् इति एवम् ते इदम् यदि न प्रियम् भृति-दान-आदि-विरत्याः दृष्ट-अदृष्टम् हतम् भवेत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
यदि यदि pos=i
pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
भृति भृति pos=n,comp=y
दान दान pos=n,comp=y
आदि आदि pos=n,comp=y
विरत्याः विरति pos=n,g=f,c=6,n=s
दृष्ट दृश् pos=va,comp=y,f=part
अदृष्टम् अदृष्ट pos=a,g=n,c=1,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin