Original

यदि प्रीतिसुखं प्राप्तम् अन्यैः स्तुत्वा गुणोर्जितम् मनस्त्वमपि तं स्तुत्वा कस्मादेवं न हृष्यसि ॥

Segmented

यदि प्रीति-सुखम् प्राप्तम् अन्यैः स्तुत्वा गुण-ऊर्जितम् मनः त्वम् अपि तम् स्तुत्वा कस्मात् एवम् न हृष्यसि

Analysis

Word Lemma Parse
यदि यदि pos=i
प्रीति प्रीति pos=n,comp=y
सुखम् सुख pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
अन्यैः अन्य pos=n,g=m,c=3,n=p
स्तुत्वा स्तु pos=vi
गुण गुण pos=n,comp=y
ऊर्जितम् ऊर्जित pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
स्तुत्वा स्तु pos=vi
कस्मात् pos=n,g=n,c=5,n=s
एवम् एवम् pos=i
pos=i
हृष्यसि हृष् pos=v,p=2,n=s,l=lat