Original

कोपार्थमेवमेवाहं नरकेषु सहस्रशः कारितो ऽस्मि न चात्मार्थः परार्थो वा कृतो मया ॥

Segmented

कोप-अर्थम् एवम् एव अहम् नरकेषु सहस्रशः कारितः अस्मि न च आत्मा अर्थः परार्थो वा कृतो मया

Analysis

Word Lemma Parse
कोप कोप pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
नरकेषु नरक pos=n,g=m,c=7,n=p
सहस्रशः सहस्रशस् pos=i
कारितः कारय् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
परार्थो परार्थ pos=n,g=m,c=1,n=s
वा वा pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s