Original

यद्येतन्मात्रमेवाद्य दुःखं सोढुं न पार्यते तन्नारकव्यथाहेतुः क्रोधः कस्मान्न वार्यते ॥

Segmented

यदि एतद्-मात्रम् एव अद्य दुःखम् सोढुम् न पार्यते तन् नारक-व्यथा-हेतुः क्रोधः कस्मान् न वार्यते

Analysis

Word Lemma Parse
यदि यदि pos=i
एतद् एतद् pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
एव एव pos=i
अद्य अद्य pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
सोढुम् सह् pos=vi
pos=i
पार्यते पारय् pos=v,p=3,n=s,l=lat
तन् तद् pos=n,g=n,c=1,n=s
नारक नारक pos=n,comp=y
व्यथा व्यथा pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
कस्मान् pos=n,g=n,c=5,n=s
pos=i
वार्यते वारय् pos=v,p=3,n=s,l=lat