Original

मारणीयः कथं छित्त्वा मुक्तश्चेत्किमभद्रकम् मनुष्यदुःखैर्नरकान् मुक्तश्चेत्किमभद्रकम् ॥

Segmented

मारणीयः कथम् छित्त्वा मुक्तः चेत् किम् अभद्रकम् मनुष्य-दुःखैः नरकात् मुक्तः चेद् किम् अभद्रकम्

Analysis

Word Lemma Parse
मारणीयः मृ pos=va,g=m,c=1,n=s,f=krtya
कथम् कथम् pos=i
छित्त्वा छिद् pos=vi
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
चेत् चेद् pos=i
किम् pos=n,g=n,c=1,n=s
अभद्रकम् अभद्रक pos=n,g=n,c=1,n=s
मनुष्य मनुष्य pos=n,comp=y
दुःखैः दुःख pos=n,g=n,c=3,n=p
नरकात् नरक pos=n,g=n,c=5,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
चेद् चेद् pos=i
किम् pos=n,g=n,c=1,n=s
अभद्रकम् अभद्रक pos=n,g=n,c=1,n=s