Original

एवं चित्तं यदासङ्गाद् दह्यते द्वेषवह्निना तत्क्षणं तत्परित्याज्यं पुण्यात्मोद्दाहशङ्कया ॥

Segmented

एवम् चित्तम् यदा आसङ्गात् दह्यते द्वेष-वह्निना तद्-क्षणम् तत् परित्यज् पुण्य-आत्म-उद्दाह-शङ्कया

Analysis

Word Lemma Parse
एवम् एवम् pos=i
चित्तम् चित्त pos=n,g=n,c=1,n=s
यदा यदा pos=i
आसङ्गात् आसङ्ग pos=n,g=m,c=5,n=s
दह्यते दह् pos=v,p=3,n=s,l=lat
द्वेष द्वेष pos=n,comp=y
वह्निना वह्नि pos=n,g=m,c=3,n=s
तद् तद् pos=n,comp=y
क्षणम् क्षण pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
परित्यज् परित्यज् pos=va,g=n,c=1,n=s,f=krtya
पुण्य पुण्य pos=a,comp=y
आत्म आत्मन् pos=n,comp=y
उद्दाह उद्दाह pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s