Original

दह्यमाने गृहे यद्वद् अग्निर्गत्वा गृहान्तरम् तृणादौ यत्र सज्येत तदाकृष्यापनीयते ॥

Segmented

दह्यमाने गृहे यद्वत् अग्निः गत्वा गृह-अन्तरम् तृण-आदौ यत्र तदा आकृष्य अपनीयते

Analysis

Word Lemma Parse
दह्यमाने दह् pos=va,g=m,c=7,n=s,f=part
गृहे गृह pos=n,g=m,c=7,n=s
यद्वत् यद्वत् pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
गृह गृह pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
तृण तृण pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
यत्र यत्र pos=i
तदा तदा pos=i
आकृष्य आकृष् pos=vi
अपनीयते अपनी pos=v,p=3,n=s,l=lat