Original

अनिष्टकरणाज्जातम् इष्टस्य च विघातनात् दौर्मनस्याशनं प्राप्य द्वेषो दृप्तो निहन्ति माम् ॥

Segmented

अनिष्ट-करणात् जातम् इष्टस्य च विघातनात् दौर्मनस्य-अशनम् प्राप्य द्वेषो दृप्तो निहन्ति माम्

Analysis

Word Lemma Parse
अनिष्ट अनिष्ट pos=n,comp=y
करणात् करण pos=n,g=n,c=5,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
इष्टस्य इष्ट pos=n,g=n,c=6,n=s
pos=i
विघातनात् विघातन pos=n,g=n,c=5,n=s
दौर्मनस्य दौर्मनस्य pos=n,comp=y
अशनम् अशन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
द्वेषो द्वेष pos=n,g=m,c=1,n=s
दृप्तो दृप् pos=va,g=m,c=1,n=s,f=part
निहन्ति निहन् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s