Original

एवं बुद्ध्वा तु पुण्येषु तथा यत्नं करोम्यहम् येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम् ॥

Segmented

एवम् बुद्ध्वा तु पुण्येषु तथा यत्नम् करोमि अहम् येन सर्वे भविष्यन्ति मैत्र-चित्ताः परस्परम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बुद्ध्वा बुध् pos=vi
तु तु pos=i
पुण्येषु पुण्य pos=n,g=n,c=7,n=p
तथा तथा pos=i
यत्नम् यत्न pos=n,g=m,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
मैत्र मैत्र pos=a,comp=y
चित्ताः चित्त pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s