Original

मोहादेके ऽपराध्यन्ति कुप्यन्त्यन्ये ऽपि मोहिताः ब्रूमः कमेषु निर्दोषं कं वा ब्रूमो ऽपराधिनम् ॥

Segmented

मोहात् एके ऽपराध्यन्ति कुप्यन्ति अन्ये अपि मोहिताः ब्रूमः कम् एषु निर्दोषम् कम् वा ब्रूमः अपराधिनम्

Analysis

Word Lemma Parse
मोहात् मोह pos=n,g=m,c=5,n=s
एके एक pos=n,g=m,c=1,n=p
ऽपराध्यन्ति अपराध् pos=v,p=3,n=p,l=lat
कुप्यन्ति कुप् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
अपि अपि pos=i
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part
ब्रूमः ब्रू pos=v,p=1,n=p,l=lat
कम् pos=n,g=m,c=2,n=s
एषु इदम् pos=n,g=m,c=7,n=p
निर्दोषम् निर्दोष pos=a,g=m,c=2,n=s
कम् pos=n,g=m,c=2,n=s
वा वा pos=i
ब्रूमः ब्रू pos=v,p=1,n=p,l=lat
अपराधिनम् अपराधिन् pos=a,g=m,c=2,n=s