Original

प्रतिमास्तूपसद्धर्मनाशकाक्रोशकेषु च न युज्यते मम द्वेषो बुद्धादीनां न हि ब्यथा ॥

Segmented

प्रतिमास् तु उपसद्-धर्म-नाशक-आक्रोशकेषु च न युज्यते मम द्वेषो बुद्ध-आदीनाम् न हि व्यथा

Analysis

Word Lemma Parse
प्रतिमास् प्रतिमा pos=n,g=f,c=1,n=p
तु तु pos=i
उपसद् उपसद् pos=n,comp=y
धर्म धर्म pos=n,comp=y
नाशक नाशक pos=a,comp=y
आक्रोशकेषु आक्रोशक pos=a,g=m,c=7,n=p
pos=i
pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
द्वेषो द्वेष pos=n,g=m,c=1,n=s
बुद्ध बुद्ध pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
pos=i
हि हि pos=i
व्यथा व्यथा pos=n,g=f,c=1,n=s