Original

अवर्णवादिनि द्वेषः सत्त्वान्नाशयतीति चेत् परायशस्करे ऽप्येवं कोपस्ते किं न जायते ॥

Segmented

अवर्ण-वादिनि द्वेषः सत्त्वान् नाशयति इति चेत् पर-अयशस्करे अपि एवम् कोपः ते किम् न जायते

Analysis

Word Lemma Parse
अवर्ण अवर्ण pos=n,comp=y
वादिनि वादिन् pos=a,g=m,c=7,n=s
द्वेषः द्वेष pos=n,g=m,c=1,n=s
सत्त्वान् सत्त्व pos=n,g=m,c=2,n=p
नाशयति नाशय् pos=v,p=3,n=s,l=lat
इति इति pos=i
चेत् चेद् pos=i
पर पर pos=n,comp=y
अयशस्करे अयशस्कर pos=a,g=m,c=7,n=s
अपि अपि pos=i
एवम् एवम् pos=i
कोपः कोप pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat