Original

यदर्थमेव जीवामि तदेव यदि नश्यति किं तेन जीवितेनापि केवलाशुभकारिणा ॥

Segmented

यत् अर्थम् एव जीवामि तत् एव यदि नश्यति किम् तेन जीवितेन अपि केवल-अशुभ-कारिन्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
एव एव pos=i
जीवामि जीव् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
यदि यदि pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
जीवितेन जीवित pos=n,g=n,c=3,n=s
अपि अपि pos=i
केवल केवल pos=a,comp=y
अशुभ अशुभ pos=n,comp=y
कारिन् कारिन् pos=a,g=n,c=3,n=s