Original

पापक्षयं च पुण्यं च लाभाज्जीवन् करोमि चेत् पुण्यक्षयश्च पापं च लाभार्थं क्रुध्यतो ननु ॥

Segmented

पाप-क्षयम् च पुण्यम् च लाभाज् जीवन् करोमि चेत् पुण्य-क्षयः च पापम् च लाभ-अर्थम् क्रुध्यतो ननु

Analysis

Word Lemma Parse
पाप पाप pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
pos=i
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
pos=i
लाभाज् लाभ pos=n,g=m,c=5,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
करोमि कृ pos=v,p=1,n=s,l=lat
चेत् चेद् pos=i
पुण्य पुण्य pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
pos=i
पापम् पाप pos=n,g=n,c=1,n=s
pos=i
लाभ लाभ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
क्रुध्यतो क्रुध् pos=v,p=3,n=d,l=lat
ननु ननु pos=i