Original

एवमादीनि दुःखानि करोतीत्यरिसंज्ञया यः क्रोधं हन्ति निर्बन्धात् स सुखीह परत्र च ॥

Segmented

एवमादीनि दुःखानि करोति इति अरि-संज्ञया यः क्रोधम् हन्ति निर्बन्धात् स सुखी इह परत्र च

Analysis

Word Lemma Parse
एवमादीनि एवमादि pos=a,g=n,c=2,n=p
दुःखानि दुःख pos=n,g=n,c=2,n=p
करोति कृ pos=v,p=3,n=s,l=lat
इति इति pos=i
अरि अरि pos=n,comp=y
संज्ञया संज्ञा pos=n,g=f,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
निर्बन्धात् निर्बन्ध pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
इह इह pos=i
परत्र परत्र pos=i
pos=i