Original

ननु निवर्तते सौख्यं द्वयोरपि बिबुद्धयोः सैवोपमा मृत्युकाले चिरजीब्यल्पजीविनोः ॥

Segmented

ननु निवर्तते सौख्यम् द्वयोः अपि विबुद्धयोः सा एव उपमा मृत्यु-काले चिर-जीवि-अल्प-जीविन्

Analysis

Word Lemma Parse
ननु ननु pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
सौख्यम् सौख्य pos=n,g=n,c=1,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
अपि अपि pos=i
विबुद्धयोः विबुध् pos=va,g=m,c=6,n=d,f=part
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
उपमा उपमा pos=n,g=f,c=1,n=s
मृत्यु मृत्यु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
चिर चिर pos=a,comp=y
जीवि जीविन् pos=a,comp=y
अल्प अल्प pos=a,comp=y
जीविन् जीविन् pos=a,g=m,c=6,n=d