Original

स्वप्ने वर्षशतं सौख्यं भुक्त्वा यश्च विबुध्यते मुहूर्तमपरो यश्च सुखी भूत्वा विबुध्यते ॥

Segmented

स्वप्ने वर्ष-शतम् सौख्यम् भुक्त्वा यः च विबुध्यते मुहूर्तम् अपरः यः च सुखी भूत्वा विबुध्यते

Analysis

Word Lemma Parse
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
सौख्यम् सौख्य pos=n,g=n,c=2,n=s
भुक्त्वा भुज् pos=vi
यः यद् pos=n,g=m,c=1,n=s
pos=i
विबुध्यते विबुध् pos=v,p=3,n=s,l=lat
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपरः अपर pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
सुखी सुखिन् pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
विबुध्यते विबुध् pos=v,p=3,n=s,l=lat