Original

वरमद्यैव मे मृत्युर् न मिथ्याजीवितं चिरम् यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदैव मे ॥

Segmented

वरम् अद्य एव मे मृत्युः न मिथ्या जीवितम् चिरम् यस्माच् चिरम् अपि स्थित्वा मृत्यु-दुःखम् तदा एव मे

Analysis

Word Lemma Parse
वरम् वर pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
मिथ्या मिथ्या pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s
चिरम् चिर pos=a,g=n,c=1,n=s
यस्माच् यस्मात् pos=i
चिरम् चिरम् pos=i
अपि अपि pos=i
स्थित्वा स्था pos=vi
मृत्यु मृत्यु pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
तदा तदा pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s