Original

लाभान्तरायकारित्वाद् यद्यसौ मे ऽनभीप्सितः नङ्क्ष्यतीहैव मे लाभः पापं तु स्थास्यति ध्रुवम् ॥

Segmented

लाभ-अन्तराय-कारि-त्वात् यदि असौ मे ऽनभीप्सितः नङ्क्ष्यति इह एव मे लाभः पापम् तु स्थास्यति ध्रुवम्

Analysis

Word Lemma Parse
लाभ लाभ pos=n,comp=y
अन्तराय अन्तराय pos=n,comp=y
कारि कारिन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
यदि यदि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽनभीप्सितः अनभीप्सित pos=a,g=m,c=1,n=s
नङ्क्ष्यति नश् pos=v,p=3,n=s,l=lrt
इह इह pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
लाभः लाभ pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
तु तु pos=i
स्थास्यति स्था pos=v,p=3,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i