Original

मय्यप्रसादो यो ऽन्येषां स किं मां भक्षयिष्यति इह जन्मान्तरे वापि येनासौ मे ऽनभीप्सितः ॥

Segmented

मयि अप्रसादः यो ऽन्येषाम् स किम् माम् भक्षयिष्यति इह जन्मान्तरे वा अपि येन असौ मे ऽनभीप्सितः

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
अप्रसादः अप्रसाद pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽन्येषाम् अन्य pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
भक्षयिष्यति भक्षय् pos=v,p=3,n=s,l=lrt
इह इह pos=i
जन्मान्तरे जन्मान्तर pos=n,g=n,c=7,n=s
वा वा pos=i
अपि अपि pos=i
येन यद् pos=n,g=m,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽनभीप्सितः अनभीप्सित pos=a,g=m,c=1,n=s