Original

न्यक्वारः परुषं वाक्यम् अयशश्चेत्ययं गणः कायं न बाधते तेन चेतः कस्मात्प्रकुप्यसि ॥

Segmented

परुषम् वाक्यम् अयशः च इति अयम् गणः कायम् न बाधते तेन चेतः कस्मात् प्रकुप्यसि

Analysis

Word Lemma Parse
परुषम् परुष pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
अयशः अयशस् pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
गणः गण pos=n,g=m,c=1,n=s
कायम् काय pos=n,g=m,c=2,n=s
pos=i
बाधते बाध् pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
चेतः चेतस् pos=n,g=n,c=8,n=s
कस्मात् pos=n,g=n,c=5,n=s
प्रकुप्यसि प्रकुप् pos=v,p=2,n=s,l=lat