Original

मनो हन्तुममूर्तत्वान् न शक्यं केनचित् क्वचित् शरीराभिनिवेशात्तु कायदुःखेन बाध्यते ॥

Segmented

मनो हन्तोः अमूर्त-त्वात् न शक्यम् केनचित् क्वचित् शरीर-अभिनिवेशात् तु काय-दुःखेन बाध्यते

Analysis

Word Lemma Parse
मनो मनस् pos=n,g=n,c=1,n=s
हन्तोः हन् pos=vi
अमूर्त अमूर्त pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
क्वचित् क्वचिद् pos=i
शरीर शरीर pos=n,comp=y
अभिनिवेशात् अभिनिवेश pos=n,g=m,c=5,n=s
तु तु pos=i
काय काय pos=n,comp=y
दुःखेन दुःख pos=n,g=n,c=3,n=s
बाध्यते बाध् pos=v,p=3,n=s,l=lat