Original

अथ प्रत्यपकारी स्यां तथाप्येते न रक्षिताः हीयते चापि मे चर्या तस्मान्नष्टास्तपस्विनः ॥

Segmented

अथ प्रत्यपकारी स्याम् तथा अपि एते न रक्षिताः हीयते च अपि मे चर्या तस्मान् नष्टाः तपस्विनः

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रत्यपकारी प्रत्यपकारिन् pos=a,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
तथा तथा pos=i
अपि अपि pos=i
एते एतद् pos=n,g=m,c=1,n=p
pos=i
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part
हीयते हा pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
चर्या चर्या pos=n,g=f,c=1,n=s
तस्मान् तद् pos=n,g=n,c=5,n=s
नष्टाः नश् pos=va,g=m,c=1,n=p,f=part
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p