Original

भवेन्ममाशयगुणो न यामि नरकान्यदि एषामत्र किमायातं यद्यात्मा रक्षितो मया ॥

Segmented

भवेत् मे आशय-गुणः न यामि नरकान् यदि एषाम् अत्र किम् आयातम् यदि आत्मा रक्षितो मया

Analysis

Word Lemma Parse
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
आशय आशय pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
pos=i
यामि या pos=v,p=1,n=s,l=lat
नरकान् नरक pos=n,g=m,c=2,n=p
यदि यदि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अत्र अत्र pos=i
किम् pos=n,g=n,c=1,n=s
आयातम् आया pos=va,g=n,c=1,n=s,f=part
यदि यदि pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रक्षितो रक्ष् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s