Original

सुहृदो ऽप्युद्विजन्ते ऽस्माद् ददाति न च सेव्यते सङ्क्षेपान्नास्ति तत्किंचित् क्रोधनो येन सुस्थितः ॥

Segmented

सुहृदः अपि उद्विजन्ते अस्मात् ददाति न च सेव्यते संक्षेपान् न अस्ति तत् किंचिद् क्रोधनः येन सुस्थितः

Analysis

Word Lemma Parse
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
उद्विजन्ते उद्विज् pos=v,p=3,n=p,l=lat
अस्मात् इदम् pos=n,g=m,c=5,n=s
ददाति दा pos=v,p=3,n=s,l=lat
pos=i
pos=i
सेव्यते सेव् pos=v,p=3,n=s,l=lat
संक्षेपान् संक्षेप pos=n,g=m,c=2,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
क्रोधनः क्रोधन pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
सुस्थितः सुस्थित pos=a,g=m,c=1,n=s