Original

मत्कर्मचोदिता एव जाता मय्यपकारिणः येन यास्यन्ति नरकान् मयैवामी हता ननु ॥

Segmented

मद्-कर्म-चोदिताः एव जाता मयि अपकारिन् येन यास्यन्ति नरकान् मया एव अमी हता ननु

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
एव एव pos=i
जाता जन् pos=va,g=m,c=1,n=p,f=part
मयि मद् pos=n,g=,c=7,n=s
अपकारिन् अपकारिन् pos=a,g=m,c=1,n=p
येन यद् pos=n,g=m,c=3,n=s
यास्यन्ति या pos=v,p=3,n=p,l=lrt
नरकान् नरक pos=n,g=m,c=2,n=p
मया मद् pos=n,g=,c=3,n=s
एव एव pos=i
अमी अदस् pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
ननु ननु pos=i