Original

असिपत्रवनं यद्वद् यथा नारकपक्षिणः मत्कर्मजनिता एव तथेदं कुत्र कुप्यते ॥

Segmented

असिपत्त्रवनम् यद्वत् यथा नारक-पक्षिणः मद्-कर्म-जनिताः एव तथा इदम् कुत्र कुप्यते

Analysis

Word Lemma Parse
असिपत्त्रवनम् असिपत्त्रवन pos=n,g=n,c=1,n=s
यद्वत् यद्वत् pos=i
यथा यथा pos=i
नारक नारक pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
जनिताः जनय् pos=va,g=m,c=1,n=p,f=part
एव एव pos=i
तथा तथा pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कुत्र कुत्र pos=i
कुप्यते कुप् pos=v,p=3,n=s,l=lat