Original

दुःखं नेच्छामि दुःखस्य हेतुमिच्छामि बालिशः स्वापराधागते दुःखे कस्मादन्यत्र कुप्यते ॥

Segmented

दुःखम् न इच्छामि दुःखस्य हेतुम् इच्छामि बालिशः स्व-अपराध-आगते दुःखे कस्माद् अन्यत्र कुप्यते

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=2,n=s
pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
दुःखस्य दुःख pos=n,g=n,c=6,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
बालिशः बालिश pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
अपराध अपराध pos=n,comp=y
आगते आगम् pos=va,g=n,c=7,n=s,f=part
दुःखे दुःख pos=n,g=n,c=7,n=s
कस्माद् कस्मात् pos=i
अन्यत्र अन्यत्र pos=i
कुप्यते कुप् pos=v,p=3,n=s,l=lat