Original

गण्डो ऽयं प्रतिमाकारो गृहीतो घट्टनासहः तृष्णान्धेन मया तत्र व्यथायां कुत्र कुप्यते ॥

Segmented

गण्डः अयम् प्रतिमा-आकारः गृहीतो घट्टन-असहः तृष्णा-अन्धेन मया तत्र व्यथायाम् कुत्र कुप्यते

Analysis

Word Lemma Parse
गण्डः गण्ड pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
प्रतिमा प्रतिमा pos=n,comp=y
आकारः आकार pos=n,g=m,c=1,n=s
गृहीतो ग्रह् pos=va,g=m,c=1,n=s,f=part
घट्टन घट्टन pos=n,comp=y
असहः असह pos=a,g=m,c=1,n=s
तृष्णा तृष्णा pos=n,comp=y
अन्धेन अन्ध pos=a,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
तत्र तत्र pos=i
व्यथायाम् व्यथा pos=n,g=f,c=7,n=s
कुत्र कुत्र pos=i
कुप्यते कुप् pos=v,p=3,n=s,l=lat