Original

तच्छस्त्रं मम कायश्च द्वयं दुःखस्य कारणम् तेन शस्त्रं मया कायो गृहीतः कुत्र कुप्यते ॥

Segmented

तत् शस्त्रम् मम कायः च द्वयम् दुःखस्य कारणम् तेन शस्त्रम् मया कायो गृहीतः कुत्र कुप्यते

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
कायः काय pos=n,g=m,c=1,n=s
pos=i
द्वयम् द्वय pos=n,g=n,c=1,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कायो काय pos=n,g=m,c=1,n=s
गृहीतः ग्रह् pos=va,g=m,c=1,n=s,f=part
कुत्र कुत्र pos=i
कुप्यते कुप् pos=v,p=3,n=s,l=lat