Original

मयापि पूर्वं सत्त्वानाम् ईदृश्येव व्यथा कृता तस्मान्मे युक्तमेवैतत् सत्त्वोपद्रवकारिणः ॥

Segmented

मया अपि पूर्वम् सत्त्वानाम् ईदृशी एव व्यथा कृता तस्मात् मे युक्तम् एव एतत् सत्त्व-उपद्रव-कारिणः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
पूर्वम् पूर्वम् pos=i
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
ईदृशी ईदृश pos=a,g=f,c=1,n=s
एव एव pos=i
व्यथा व्यथा pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
उपद्रव उपद्रव pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=6,n=s