Original

मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यते द्वेषेण प्रेरितः सो ऽपि द्वेषे द्वेषो ऽस्तु मे वरम् ॥

Segmented

मुख्यम् दण्ड-आदिकम् हित्वा प्रेरके यदि कुप्यते द्वेषेण प्रेरितः सो ऽपि द्वेषे द्वेषः अस्तु मे वरम्

Analysis

Word Lemma Parse
मुख्यम् मुख्य pos=a,g=n,c=2,n=s
दण्ड दण्ड pos=n,comp=y
आदिकम् आदिक pos=a,g=n,c=2,n=s
हित्वा हा pos=vi
प्रेरके प्रेरक pos=a,g=m,c=7,n=s
यदि यदि pos=i
कुप्यते कुप् pos=v,p=3,n=s,l=lat
द्वेषेण द्वेष pos=n,g=m,c=3,n=s
प्रेरितः प्रेरय् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
द्वेषे द्वेष pos=n,g=m,c=7,n=s
द्वेषः द्वेष pos=n,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वरम् वर pos=n,g=n,c=1,n=s