Original

अथ दोषो ऽयमागन्तुः सत्त्वाः प्रकृतिपेशलाः यथाप्ययुक्तस्तत्कोपः कटुधूमे यथाम्बरे ॥

Segmented

अथ दोषः अयम् आगन्तुः सत्त्वाः प्रकृति-पेशलाः यथा अपि अयुक्तः तद्-कोपः कटु-धूमे यथा अम्बरे

Analysis

Word Lemma Parse
अथ अथ pos=i
दोषः दोष pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
आगन्तुः आगन्तु pos=a,g=m,c=1,n=s
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
प्रकृति प्रकृति pos=n,comp=y
पेशलाः पेशल pos=a,g=m,c=1,n=p
यथा यथा pos=i
अपि अपि pos=i
अयुक्तः अयुक्त pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
कोपः कोप pos=n,g=m,c=1,n=s
कटु कटु pos=a,comp=y
धूमे धूम pos=n,g=m,c=7,n=s
यथा यथा pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s