Original

यदि स्वभावो बालानां परोपद्रवकारिता तेषु कोपो न युक्तो मे यथाग्नौ दहनात्मके ॥

Segmented

यदि स्वभावो बालानाम् पर-उपद्रव-कारि-ता तेषु कोपो न युक्तो मे यथा अग्नौ दहन-आत्मके

Analysis

Word Lemma Parse
यदि यदि pos=i
स्वभावो स्वभाव pos=n,g=m,c=1,n=s
बालानाम् बाल pos=n,g=m,c=6,n=p
पर पर pos=n,comp=y
उपद्रव उपद्रव pos=n,comp=y
कारि कारिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
कोपो कोप pos=n,g=m,c=1,n=s
pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
दहन दहन pos=n,comp=y
आत्मके आत्मक pos=a,g=m,c=7,n=s