Original

क्लेशोन्मत्तीकृतेष्वेषु प्रवृत्तेष्वात्मघातने न केवलं दया नास्ति क्रोध उत्पद्यते कथम् ॥

Segmented

क्लेश-उन्मत्तीकृतेषु एषु प्रवृत्तेषु आत्म-घातने न केवलम् दया न अस्ति क्रोध उत्पद्यते कथम्

Analysis

Word Lemma Parse
क्लेश क्लेश pos=n,comp=y
उन्मत्तीकृतेषु उन्मत्तीकृ pos=va,g=m,c=7,n=p,f=part
एषु इदम् pos=n,g=m,c=7,n=p
प्रवृत्तेषु प्रवृत् pos=va,g=m,c=7,n=p,f=part
आत्म आत्मन् pos=n,comp=y
घातने घातन pos=n,g=n,c=7,n=s
pos=i
केवलम् केवल pos=a,g=n,c=2,n=s
दया दया pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
क्रोध क्रोध pos=n,g=m,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i