Original

यदैवं क्लेशवश्यत्वाद् घ्नन्त्यात्मानमपि प्रियम् तदैषां परकायेषु परिहारः कथं भवेत् ॥

Segmented

यदा एवम् क्लेश-वश्यत्वात् घ्नन्ति आत्मानम् अपि प्रियम् तदा एषाम् पर-कायेषु परिहारः कथम् भवेत्

Analysis

Word Lemma Parse
यदा यदा pos=i
एवम् एवम् pos=i
क्लेश क्लेश pos=n,comp=y
वश्यत्वात् वश्यत्व pos=n,g=n,c=5,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अपि अपि pos=i
प्रियम् प्रिय pos=a,g=m,c=2,n=s
तदा तदा pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
पर पर pos=n,comp=y
कायेषु काय pos=n,g=m,c=7,n=p
परिहारः परिहार pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin