Original

उद्वन्धनप्रपातैश्च विषापथ्यादिभक्षणैः निघ्नन्ति केचिदात्मानम् अपुण्याचरणेन च ॥

Segmented

उद्बन्धन-प्रपातैः च विष-अपथ्य-आदि-भक्षणैः निघ्नन्ति केचिद् आत्मानम् अपुण्य-आचरणेन च

Analysis

Word Lemma Parse
उद्बन्धन उद्बन्धन pos=n,comp=y
प्रपातैः प्रपात pos=n,g=m,c=3,n=p
pos=i
विष विष pos=n,comp=y
अपथ्य अपथ्य pos=a,comp=y
आदि आदि pos=n,comp=y
भक्षणैः भक्षण pos=n,g=n,c=3,n=p
निघ्नन्ति निहन् pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अपुण्य अपुण्य pos=a,comp=y
आचरणेन आचरण pos=n,g=n,c=3,n=s
pos=i