Original

प्रमादादात्मनात्मानं बाधन्ते कण्टकादिभिः भक्तच्छेदादिभिः कोपाद् दुरापस्त्र्यादिलिप्सया ॥

Segmented

प्रमादात् आत्मना आत्मानम् बाधन्ते कण्टक-आदिभिः भक्त-छेद-आदिभिः कोपाद् दुराप-स्त्री-आदि-लिप्सया

Analysis

Word Lemma Parse
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
बाधन्ते बाध् pos=v,p=3,n=p,l=lat
कण्टक कण्टक pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
भक्त भक्त pos=n,comp=y
छेद छेद pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
कोपाद् कोप pos=n,g=m,c=5,n=s
दुराप दुराप pos=a,comp=y
स्त्री स्त्री pos=n,comp=y
आदि आदि pos=n,comp=y
लिप्सया लिप्सा pos=n,g=f,c=3,n=s