Original

यदि तु खेच्छया सिद्धिः सर्वेषामेव देहिनाम् न भवेत्कस्यचिद्दुःखं न दुःखं कश्चिदिच्छति ॥

Segmented

यदि तु ख-इच्छया सिद्धिः सर्वेषाम् एव देहिनाम् न भवेत् कस्यचिद् दुःखम् न दुःखम् कश्चिद् इच्छति

Analysis

Word Lemma Parse
यदि यदि pos=i
तु तु pos=i
pos=n,comp=y
इच्छया इच्छा pos=n,g=f,c=3,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat