Original

तस्मादमित्रं मित्रं वा दृष्ट्वाप्यन्यायकारिणम् ईदृशाः प्रत्यया अस्येत्य् एवं मत्वा सुखी भवेत् ॥

Segmented

तस्मात् अमित्रम् मित्रम् वा दृष्ट्वा अपि अन्याय-कारिणम् ईदृशाः प्रत्यया अस्य इति एवम् मत्वा सुखी भवेत्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
मित्रम् मित्र pos=n,g=m,c=2,n=s
वा वा pos=i
दृष्ट्वा दृश् pos=vi
अपि अपि pos=i
अन्याय अन्याय pos=n,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
ईदृशाः ईदृश pos=a,g=m,c=1,n=p
प्रत्यया प्रत्यय pos=n,g=m,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
इति इति pos=i
एवम् एवम् pos=i
मत्वा मन् pos=vi
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin