Original

वारणापि न युक्तैवं कः किं वारयतीति चेत् युक्ता प्रतीत्यता यस्माद् दुःखस्योपरतिर्मता ॥

Segmented

न युक्ता एवम् कः किम् वारयति इति चेत् युक्ता प्रतीत्यता दुःखस्य उपरतिः दुःखस्योपरतिः

Analysis

Word Lemma Parse
pos=i
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
एवम् एवम् pos=i
कः pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
वारयति वारय् pos=v,p=3,n=s,l=lat
इति इति pos=i
चेत् चेद् pos=i
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
प्रतीत्यता यद् pos=n,g=n,c=5,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
उपरतिः उपरति pos=n,g=f,c=1,n=s
दुःखस्योपरतिः मन् pos=va,g=f,c=1,n=s,f=part