Original

यः पूर्ववत्क्रियाकाले क्रियायास्तेन किं कृतम् तस्य क्रियेति संबन्धे कतरत्तन्निबन्धनम् ॥

Segmented

यः पूर्ववत् क्रिया-काले क्रियायाः तेन किम् कृतम् तस्य क्रिया इति सम्बन्धे कतरत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पूर्ववत् पूर्ववत् pos=i
क्रिया क्रिया pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
क्रियायाः क्रिया pos=n,g=f,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
क्रिया क्रिया pos=n,g=f,c=1,n=s
इति इति pos=i
सम्बन्धे सम्बन्ध pos=n,g=m,c=7,n=s
कतरत् कतरत् pos=i