Original

मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते ॥

Segmented

मनः शमम् न गृह्णाति न प्रीति-सुखम् अश्नुते न निद्राम् न धृतिम् याति द्वेष-शल्ये हृदि स्थिते

Analysis

Word Lemma Parse
मनः मनस् pos=n,g=n,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
pos=i
गृह्णाति ग्रह् pos=v,p=3,n=s,l=lat
pos=i
प्रीति प्रीति pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
pos=i
निद्राम् निद्रा pos=n,g=f,c=2,n=s
pos=i
धृतिम् धृति pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
द्वेष द्वेष pos=n,comp=y
शल्ये शल्य pos=n,g=n,c=7,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
स्थिते स्था pos=va,g=n,c=7,n=s,f=part