Original

नित्यो ह्यचेतनश्चात्मा व्योमवत् स्फुटमक्रियः प्रत्ययान्तरसङ्गे ऽपि निर्विकारस्य का क्रिया ॥

Segmented

नित्यो ह्य् अचेतनः च आत्मा व्योम-वत् स्फुटम् अक्रियः प्रत्यय-अन्तर-संगे अपि निर्विकारस्य का क्रिया

Analysis

Word Lemma Parse
नित्यो नित्य pos=a,g=m,c=1,n=s
ह्य् हि pos=i
अचेतनः अचेतन pos=a,g=m,c=1,n=s
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
व्योम व्योमन् pos=n,comp=y
वत् वत् pos=i
स्फुटम् स्फुट pos=a,g=n,c=1,n=s
अक्रियः अक्रिय pos=a,g=m,c=1,n=s
प्रत्यय प्रत्यय pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
संगे सङ्ग pos=n,g=m,c=7,n=s
अपि अपि pos=i
निर्विकारस्य निर्विकार pos=a,g=m,c=6,n=s
का pos=n,g=f,c=1,n=s
क्रिया क्रिया pos=n,g=f,c=1,n=s