Original

अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा विषयव्यापृतत्वाच्च निरोद्धुमपि नेहते ॥

Segmented

अनुत्पन्नम् हि तन् न अस्ति क इच्छेत् भवितुम् तदा विषय-व्यापृत-त्वात् च निरुध् अपि न ईहते

Analysis

Word Lemma Parse
अनुत्पन्नम् अनुत्पन्न pos=a,g=n,c=1,n=s
हि हि pos=i
तन् तद् pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=n,g=m,c=1,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
भवितुम् भू pos=vi
तदा तदा pos=i
विषय विषय pos=n,comp=y
व्यापृत व्यापृत pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
निरुध् निरुध् pos=vi
अपि अपि pos=i
pos=i
ईहते ईह् pos=v,p=3,n=s,l=lat