Original

न च प्रत्ययसामग्र्या जनयामीति चेतना न चापि जनितस्यास्ति जनितो ऽस्मीति चेतना ॥

Segmented

न च प्रत्यय-सामग्र्या जनयामि इति चेतना न च अपि जनितस्य अस्ति जनितः अस्मि इति चेतना

Analysis

Word Lemma Parse
pos=i
pos=i
प्रत्यय प्रत्यय pos=n,comp=y
सामग्र्या सामग्री pos=n,g=f,c=3,n=s
जनयामि जनय् pos=v,p=1,n=s,l=lat
इति इति pos=i
चेतना चेतना pos=n,g=f,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
जनितस्य जनय् pos=va,g=m,c=6,n=s,f=part
अस्ति अस् pos=v,p=3,n=s,l=lat
जनितः जनय् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
चेतना चेतना pos=n,g=f,c=1,n=s