Original

ये केचिदपराधास्तु पापानि विविधानि च सर्वं यत्प्रत्ययबलात् स्वतन्त्रं तु न विद्यते ॥

Segmented

ये केचिद् अपराधाः तु पापानि विविधानि च सर्वम् यत् प्रत्यय-बलात् स्वतन्त्रम् तु न विद्यते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अपराधाः अपराध pos=n,g=m,c=1,n=p
तु तु pos=i
पापानि पाप pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्रत्यय प्रत्यय pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
स्वतन्त्रम् स्वतन्त्र pos=a,g=n,c=1,n=s
तु तु pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat